Original

कौपीनं शतखण्डजर्जरतरं कन्था पुनस् तादृशीनैश्चिन्त्यं निरपेक्षभैक्ष्यम् अशनं निद्रा श्मशाने वने ।स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदास्थैर्यं योगमहोत्सवे ऽपि च यदि त्रैलोक्यराज्येन किम् ॥ ९१ ॥

Segmented

कौपीनम् शत-खण्ड-जर्जरतरम् कन्था पुनस् तादृशी नैश्चिन्त्यम् निरपेक्ष-भैक्ष्यम् अशनम् निद्रा श्मशाने वने स्वातन्त्र्येण निरङ्कुशम् विहरणम् स्वान्तम् प्रशान्तम् सदा स्थैर्यम् योग-महा-उत्सवे ऽपि च यदि त्रैलोक्य-राज्येन किम्

Analysis

Word Lemma Parse
कौपीनम् कौपीन pos=n,g=n,c=1,n=s
शत शत pos=n,comp=y
खण्ड खण्ड pos=n,comp=y
जर्जरतरम् जर्जरतर pos=a,g=n,c=1,n=s
कन्था कन्था pos=n,g=f,c=1,n=s
पुनस् पुनर् pos=i
तादृशी तादृश pos=a,g=f,c=1,n=s
नैश्चिन्त्यम् नैश्चिन्त्य pos=n,g=n,c=1,n=s
निरपेक्ष निरपेक्ष pos=a,comp=y
भैक्ष्यम् भैक्ष्य pos=n,g=n,c=1,n=s
अशनम् अशन pos=n,g=n,c=1,n=s
निद्रा निद्रा pos=n,g=f,c=1,n=s
श्मशाने श्मशान pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
स्वातन्त्र्येण स्वातन्त्र्य pos=n,g=n,c=3,n=s
निरङ्कुशम् निरङ्कुश pos=a,g=n,c=1,n=s
विहरणम् विहरण pos=n,g=n,c=1,n=s
स्वान्तम् स्वान्त pos=n,g=n,c=1,n=s
प्रशान्तम् प्रशम् pos=va,g=n,c=1,n=s,f=part
सदा सदा pos=i
स्थैर्यम् स्थैर्य pos=n,g=n,c=1,n=s
योग योग pos=n,comp=y
महा महत् pos=a,comp=y
उत्सवे उत्सव pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
यदि यदि pos=i
त्रैलोक्य त्रैलोक्य pos=n,comp=y
राज्येन राज्य pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=1,n=s