Original

पाणिं पात्रयतां निसर्गशुचिना भैक्षेण सन्तुष्यतांयत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।अत्यागे ऽपि तनोर् अखण्डपरमानन्दावबोधस्पृशामध्वा को ऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनाम् ॥ ९० ॥

Segmented

पाणिम् पात्रयताम् निसर्ग-शुचिना भैक्षेण संतुष्यताम् यत्र क्वापि निषीदताम् बहु-तृणम् विश्वम् मुहुः पश्यताम् अ त्यागे ऽपि तनोः अखण्ड-परम-आनन्द-अवबोध-स्पृशा मध्वाको शिव-प्रसाद-सुलभः शिवप्रसादसुलभः सम्पत्स्यते

Analysis

Word Lemma Parse
पाणिम् पाणि pos=n,g=m,c=2,n=s
पात्रयताम् पात्रय् pos=va,g=m,c=6,n=p,f=part
निसर्ग निसर्ग pos=n,comp=y
शुचिना शुचि pos=a,g=n,c=3,n=s
भैक्षेण भैक्ष pos=n,g=n,c=3,n=s
संतुष्यताम् संतुष् pos=va,g=m,c=6,n=p,f=part
यत्र यत्र pos=i
क्वापि क्वापि pos=i
निषीदताम् निषद् pos=va,g=m,c=6,n=p,f=part
बहु बहु pos=a,comp=y
तृणम् तृण pos=n,g=n,c=2,n=s
विश्वम् विश्व pos=n,g=n,c=2,n=s
मुहुः मुहुर् pos=i
पश्यताम् पश् pos=va,g=m,c=6,n=p,f=part
pos=i
त्यागे त्याग pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
तनोः तनु pos=n,g=f,c=6,n=s
अखण्ड अखण्ड pos=a,comp=y
परम परम pos=a,comp=y
आनन्द आनन्द pos=n,comp=y
अवबोध अवबोध pos=n,comp=y
स्पृशा स्पृश् pos=a,g=m,c=3,n=s
मध्वाको अपि pos=i
शिव शिव pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
सुलभः सुलभ pos=a,g=m,c=1,n=s
शिवप्रसादसुलभः सम्पद् pos=v,p=3,n=s,l=lrt
सम्पत्स्यते योगिन् pos=n,g=m,c=6,n=p