Original

एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ८९ ॥

Segmented

एकाकी निःस्पृहः शान्तः पाणि-पात्रः दिगम्बरः कदा शम्भो भविष्यामि कर्म-निर्मूलन-क्षमः

Analysis

Word Lemma Parse
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
निःस्पृहः निःस्पृह pos=a,g=m,c=1,n=s
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
पात्रः पात्र pos=n,g=m,c=1,n=s
दिगम्बरः दिगम्बर pos=n,g=m,c=1,n=s
कदा कदा pos=i
शम्भो शम्भु pos=n,g=m,c=8,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
कर्म कर्मन् pos=n,comp=y
निर्मूलन निर्मूलन pos=n,comp=y
क्षमः क्षम pos=a,g=m,c=1,n=s