Original

स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैर् अर्चयित्वा विभो त्वाध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।आत्मारामः फलाशी गुरुवचनरतस् त्वत्प्रसादात् स्मरारेदुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ ८८ ॥

Segmented

स्नात्वा गाङ्गैः पयोभिः शुचि-कुसुम-फलैः अर्चयित्वा विभो त्वा ध्येये ध्यानम् निवेश्य क्षितिधर-कुहर-ग्राव-पर्यङ्क-मूले आत्म-आरामः फल-आशी गुरु-वचन-रतः त्वद्-प्रसादात् स्मरारे दुःखम् मोक्ष्ये कदा अहम् सम-कर-चरणे पुंसि सेवा-समुत्थम्

Analysis

Word Lemma Parse
स्नात्वा स्ना pos=vi
गाङ्गैः गाङ्ग pos=a,g=n,c=3,n=p
पयोभिः पयस् pos=n,g=n,c=3,n=p
शुचि शुचि pos=a,comp=y
कुसुम कुसुम pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
अर्चयित्वा अर्चय् pos=vi
विभो विभु pos=a,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
ध्येये ध्या pos=va,g=n,c=7,n=s,f=krtya
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
निवेश्य निवेशय् pos=vi
क्षितिधर क्षितिधर pos=n,comp=y
कुहर कुहर pos=n,comp=y
ग्राव ग्रावन् pos=n,comp=y
पर्यङ्क पर्यङ्क pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
आत्म आत्मन् pos=n,comp=y
आरामः आराम pos=n,g=m,c=1,n=s
फल फल pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
वचन वचन pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
स्मरारे स्मरारि pos=n,g=m,c=8,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
मोक्ष्ये मुच् pos=v,p=1,n=s,l=lrt
कदा कदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
सम सम pos=n,comp=y
कर कर pos=n,comp=y
चरणे चरण pos=n,g=m,c=7,n=s
पुंसि पुंस् pos=n,g=m,c=7,n=s
सेवा सेवा pos=n,comp=y
समुत्थम् समुत्थ pos=a,g=n,c=2,n=s