Original

उद्यानेषु विचित्रभोजनविधिस् तीव्रातितीव्रं तपःकौपीनावरणं सुवस्त्रम् अमितं भिक्षाटनं मण्डनम् ।आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यतेतां काशीं परिहृत्य हन्त विबुधैर् अन्यत्र किं स्थीयते ॥ ॥

Segmented

उद्यानेषु विचित्र-भोजन-विधिः तीव्र-अति तीव्रम् तपः कौपीन-आवरणम् सु वस्त्रम् अमितम् भिक्षाटनम् मण्डनम् आसन्नम् मरणम् च मङ्गल-समम् यस्याम् समुत्पद्यते ताम् काशीम् परिहृत्य हन्त विबुधैः अन्यत्र किम् स्थीयते

Analysis

Word Lemma Parse
उद्यानेषु उद्यान pos=n,g=n,c=7,n=p
विचित्र विचित्र pos=a,comp=y
भोजन भोजन pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
तीव्र तीव्र pos=a,comp=y
अति अति pos=i
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
कौपीन कौपीन pos=n,comp=y
आवरणम् आवरण pos=n,g=n,c=1,n=s
सु सु pos=i
वस्त्रम् वस्त्र pos=n,g=n,c=1,n=s
अमितम् अमित pos=a,g=n,c=1,n=s
भिक्षाटनम् भिक्षाटन pos=n,g=n,c=1,n=s
मण्डनम् मण्डन pos=n,g=n,c=1,n=s
आसन्नम् आसन्न pos=a,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
pos=i
मङ्गल मङ्गल pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
यस्याम् यद् pos=n,g=f,c=7,n=s
समुत्पद्यते समुत्पद् pos=v,p=3,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
काशीम् काशि pos=n,g=f,c=2,n=s
परिहृत्य परिहृ pos=vi
हन्त हन्त pos=i
विबुधैः विबुध pos=n,g=m,c=3,n=p
अन्यत्र अन्यत्र pos=i
किम् किम् pos=i
स्थीयते स्था pos=v,p=3,n=s,l=lat