Original

कदा वाराणस्याम् अमरतटिनीरोधसि वसन्वसानः कौपीनं शिरसि निदधानो ऽञ्जलिपुटम् ।अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयनप्रसीदेत्याक्रोशन् निमिषम् इव नेष्यामि दिवसान् ॥ ८७ ॥

Segmented

कदा वाराणस्याम् अमरतटिनी-रोधस् वसन् वसानः कौपीनम् शिरसि निदधानो अञ्जलि-पुटम् अये गौरीनाथ त्रिपुर-हरैः शम्भो त्रिनयन प्रसीद इति आक्रुः निमिषम् इव नेष्यामि दिवसान्

Analysis

Word Lemma Parse
कदा कदा pos=i
वाराणस्याम् वाराणसी pos=n,g=f,c=7,n=s
अमरतटिनी अमरतटिनी pos=n,comp=y
रोधस् रोधस् pos=n,g=n,c=7,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
वसानः वस् pos=va,g=m,c=1,n=s,f=part
कौपीनम् कौपीन pos=n,g=n,c=2,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
निदधानो निधा pos=va,g=m,c=1,n=s,f=part
अञ्जलि अञ्जलि pos=n,comp=y
पुटम् पुट pos=n,g=m,c=2,n=s
अये अये pos=i
गौरीनाथ गौरीनाथ pos=n,g=m,c=8,n=s
त्रिपुर त्रिपुर pos=n,comp=y
हरैः हर pos=a,g=m,c=8,n=s
शम्भो शम्भु pos=n,g=m,c=8,n=s
त्रिनयन त्रिनयन pos=n,g=m,c=8,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
इति इति pos=i
आक्रुः आक्रुश् pos=va,g=m,c=1,n=s,f=part
निमिषम् निमिष pos=n,g=m,c=2,n=s
इव इव pos=i
नेष्यामि नी pos=v,p=1,n=s,l=lrt
दिवसान् दिवस pos=n,g=m,c=2,n=p