Original

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाःस्मरन्तः संसारे विगुणपरिणामां विधिगतिम् ।वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणास्त्रियामा नेस्यामो हरचरणचिन्तैकशरणाः ॥ ८६ ॥

Segmented

वितीर्णे सर्व-स्वे तरुण-करुणा-आपूर्ण-हृदयाः स्मरन्तः संसारे विगुण-परिणामाम् विधि-गतिम् वयम् पुण्य-अरण्ये परिणत-शरद्-चन्द्र-किरणाः त्रियामाः नेष्यामो हर-चरण-चिन्ता-एक-शरणाः

Analysis

Word Lemma Parse
वितीर्णे वितृ pos=va,g=m,c=7,n=s,f=part
सर्व सर्व pos=n,comp=y
स्वे स्व pos=a,g=m,c=7,n=s
तरुण तरुण pos=a,comp=y
करुणा करुणा pos=n,comp=y
आपूर्ण आप्￞ pos=va,comp=y,f=part
हृदयाः हृदय pos=n,g=m,c=1,n=p
स्मरन्तः स्मृ pos=va,g=m,c=1,n=p,f=part
संसारे संसार pos=n,g=m,c=7,n=s
विगुण विगुण pos=a,comp=y
परिणामाम् परिणाम pos=n,g=f,c=2,n=s
विधि विधि pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
पुण्य पुण्य pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
परिणत परिणम् pos=va,comp=y,f=part
शरद् शरद् pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
किरणाः किरण pos=n,g=f,c=2,n=p
त्रियामाः त्रियामा pos=n,g=f,c=2,n=p
नेष्यामो नी pos=v,p=1,n=p,l=lrt
हर हर pos=n,comp=y
चरण चरण pos=n,comp=y
चिन्ता चिन्ता pos=n,comp=y
एक एक pos=n,comp=y
शरणाः शरण pos=n,g=m,c=1,n=p