Original

महादेवो देवः सरिद् अपि च सैषा सुरसरिद्गुहाएवागारं वसनम् अपि ता एव हरितः ।सुहृदा कालो ऽयं व्रत्म् इदम् अदैन्यव्रतम् इदंकियद् वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ ॥

Segmented

महादेवो देवः सरिद् अपि च सा एषा सुरसरित् गुहा एव आगारम् वसनम् अपि ता एव हरितः सुहृदा कालो ऽयम् व्रतम् इदम् अ दैन्य-व्रतम् इदम् कियद् वा वक्ष्यामो वट-विटपे एव अस्तु दयिता

Analysis

Word Lemma Parse
महादेवो महादेव pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सरिद् सरित् pos=n,g=f,c=1,n=s
अपि अपि pos=i
pos=i
सा तद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
सुरसरित् सुरसरित् pos=n,g=f,c=1,n=s
गुहा गुहा pos=n,g=f,c=1,n=s
एव एव pos=i
आगारम् आगार pos=n,g=n,c=1,n=s
वसनम् वसन pos=n,g=n,c=1,n=s
अपि अपि pos=i
ता तद् pos=n,g=f,c=1,n=p
एव एव pos=i
हरितः हरित् pos=n,g=f,c=1,n=p
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
दैन्य दैन्य pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कियद् कियत् pos=a,g=n,c=2,n=s
वा वा pos=i
वक्ष्यामो वच् pos=v,p=1,n=p,l=lrt
वट वट pos=n,comp=y
विटपे विटप pos=n,g=m,c=7,n=s
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
दयिता दयिता pos=n,g=f,c=1,n=s