Original

विवेकव्याकोशे विदधति समे शाम्यति तृषापरिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता ।जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रंयस्यां भवति मरुताम् अप्य् अधिपतिः ॥ ८*१ ॥

Segmented

विवेक-व्याकोशे विदधति समे शाम्यति तृषा परिष्वङ्गे तुङ्गे प्रसरतितराम् सा परिणता जरा-जीर्ण-ऐश्वर्य-ग्रसन-गहन-आक्षेप-कृपणः तृषा-पात्रम् यस्याम् भवति मरुताम् अप्य् अधिपतिः

Analysis

Word Lemma Parse
विवेक विवेक pos=n,comp=y
व्याकोशे व्याकोश pos=a,g=m,c=7,n=s
विदधति विधा pos=va,g=m,c=7,n=s,f=part
समे सम pos=n,g=m,c=7,n=s
शाम्यति शम् pos=v,p=3,n=s,l=lat
तृषा तृषा pos=n,g=f,c=1,n=s
परिष्वङ्गे परिष्वङ्ग pos=n,g=m,c=7,n=s
तुङ्गे तुङ्ग pos=a,g=m,c=7,n=s
प्रसरतितराम् प्रसृ pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
परिणता परिणम् pos=va,g=f,c=1,n=s,f=part
जरा जरा pos=n,comp=y
जीर्ण जृ pos=va,comp=y,f=part
ऐश्वर्य ऐश्वर्य pos=n,comp=y
ग्रसन ग्रसन pos=n,comp=y
गहन गहन pos=a,comp=y
आक्षेप आक्षेप pos=n,comp=y
कृपणः कृपण pos=a,g=m,c=1,n=s
तृषा तृषा pos=n,comp=y
पात्रम् पात्र pos=n,g=n,c=1,n=s
यस्याम् यद् pos=n,g=f,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
मरुताम् मरुत् pos=n,g=m,c=6,n=p
अप्य् अपि pos=i
अधिपतिः अधिपति pos=n,g=m,c=1,n=s