Original

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिनेसुखासीनाः शान्तध्वन्तिसु रजनीषु द्युसरितः ।भवाभोगोद्विग्नाः शिव शिव शिवेत्य् उच्चवचसःकदा यास्यामो ऽतर्गतबहुलबाष्पाकुलदशाम् ॥ ८५ ॥

Segmented

स्फुरत्-स्फार-ज्योत्स्ना-धवलित-तले क्वापि पुलिने सुख-आसीनाः शान्तध्वन्तिसु रजनीषु भव आभोग-उद्विग्नाः शिव शिव शिवैः इति उच्च-वचसः कदा यास्यामो

Analysis

Word Lemma Parse
स्फुरत् स्फुर् pos=va,comp=y,f=part
स्फार स्फार pos=n,comp=y
ज्योत्स्ना ज्योत्स्ना pos=n,comp=y
धवलित धवलय् pos=va,comp=y,f=part
तले तल pos=n,g=n,c=7,n=s
क्वापि क्वापि pos=i
पुलिने पुलिन pos=n,g=n,c=7,n=s
सुख सुख pos=a,comp=y
आसीनाः आस् pos=va,g=m,c=1,n=p,f=part
शान्तध्वन्तिसु रजनी pos=n,g=f,c=7,n=p
रजनीषु द्युसरित् pos=n,g=f,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot
आभोग आभोग pos=n,comp=y
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
शिव शिव pos=n,g=m,c=8,n=s
शिव शिव pos=n,g=m,c=8,n=s
शिवैः शिव pos=n,g=m,c=8,n=s
इति इति pos=i
उच्च उच्च pos=a,comp=y
वचसः वचस् pos=n,g=m,c=1,n=p
कदा कदा pos=i
यास्यामो या pos=v,p=1,n=p,l=lrt