Original

महेश्वरे वा जगताम् अधीश्वरेजनार्दने वा जगदन्तरात्मनि ।न वस्तुभेदप्रतिपत्तिर् अस्ति मेतथापि भक्तिस् तरुणेन्दुशेखरे ॥ ८४ ॥

Segmented

महेश्वरे वा जगताम् अधीश्वरे जनार्दने वा जगत्-अन्तरात्मन् न वस्तु-भेद-प्रतिपत्तिः अस्ति मे तथा अपि भक्तिस् तरुण-इन्दु-शेखरे

Analysis

Word Lemma Parse
महेश्वरे महेश्वर pos=n,g=m,c=7,n=s
वा वा pos=i
जगताम् जगन्त् pos=n,g=n,c=6,n=p
अधीश्वरे अधीश्वर pos=n,g=m,c=7,n=s
जनार्दने जनार्दन pos=n,g=m,c=7,n=s
वा वा pos=i
जगत् जगन्त् pos=n,comp=y
अन्तरात्मन् अन्तरात्मन् pos=n,g=m,c=7,n=s
pos=i
वस्तु वस्तु pos=n,comp=y
भेद भेद pos=n,comp=y
प्रतिपत्तिः प्रतिपत्ति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
अपि अपि pos=i
भक्तिस् भक्ति pos=n,g=f,c=1,n=s
तरुण तरुण pos=a,comp=y
इन्दु इन्दु pos=n,comp=y
शेखरे शेखर pos=n,g=m,c=7,n=s