Original

जीर्णा एव मनोरथाश् च हृदये यातं च तद् यौवनंहन्ताङ्गेषु गुणाश् बन्ध्यफलतां याता गुणज्ञैर् विना ।किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तो ऽक्षमीहा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्यो गतिः ॥ ८३ ॥

Segmented

जीर्णा एव मनोरथाः च हृदये यातम् च तद् यौवनम् हन्त अङ्गेषु गुणाः वन्ध्य-फल-ताम् याता गुण-ज्ञैः विना किम् युक्तम् सहसा अभ्युपैति बलवान् कालः कृतान्तो ऽक्षमी हा ज्ञातम् मदनान्तक-अङ्घ्रि-युगलम् मुक्त्वा अस्ति न अन्यः गतिः

Analysis

Word Lemma Parse
जीर्णा जृ pos=va,g=m,c=1,n=p,f=part
एव एव pos=i
मनोरथाः मनोरथ pos=n,g=m,c=1,n=p
pos=i
हृदये हृदय pos=n,g=n,c=7,n=s
यातम् या pos=va,g=n,c=1,n=s,f=part
pos=i
तद् तद् pos=n,g=n,c=1,n=s
यौवनम् यौवन pos=n,g=n,c=1,n=s
हन्त हन्त pos=i
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
वन्ध्य वन्ध्य pos=a,comp=y
फल फल pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
याता या pos=va,g=m,c=1,n=p,f=part
गुण गुण pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
विना विना pos=i
किम् pos=n,g=n,c=2,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
सहसा सहसा pos=i
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat
बलवान् बलवत् pos=a,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
कृतान्तो कृतान्त pos=n,g=m,c=1,n=s
ऽक्षमी अक्षमिन् pos=a,g=m,c=1,n=s
हा हा pos=i
ज्ञातम् ज्ञा pos=va,g=n,c=2,n=s,f=part
मदनान्तक मदनान्तक pos=n,comp=y
अङ्घ्रि अङ्घ्रि pos=n,comp=y
युगलम् युगल pos=n,g=n,c=2,n=s
मुक्त्वा मुच् pos=vi
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s