Original

यद् एतत् स्वच्छन्दं विहरणम् अकार्पण्यम् अशनंसहार्यैः संवासः श्रुतम् उपशमैकव्रतफलम् ।मनो मन्दस्पन्दं बहिर् अपि चिरस्यापि विमृशन्नजाने कस्यैषा परिणतिर् उदारस्य तपसः ॥ ८२ ॥

Segmented

यद् एतत् स्वच्छन्दम् विहरणम् अकार्पण्यम् अशनम् सह आर्यैः संवासः श्रुतम् उपशम-एक-व्रत-फलम् मनो मन्द-स्पन्दम् बहिः अपि चिरस्य अपि विमृशन् न जाने कस्य एषा परिणतिः उदारस्य तपसः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
स्वच्छन्दम् स्वच्छन्द pos=a,g=n,c=1,n=s
विहरणम् विहरण pos=n,g=n,c=1,n=s
अकार्पण्यम् अकार्पण्य pos=n,g=n,c=1,n=s
अशनम् अशन pos=n,g=n,c=1,n=s
सह सह pos=i
आर्यैः आर्य pos=a,g=m,c=3,n=p
संवासः संवास pos=n,g=m,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
उपशम उपशम pos=n,comp=y
एक एक pos=n,comp=y
व्रत व्रत pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
मन्द मन्द pos=a,comp=y
स्पन्दम् स्पन्द pos=n,g=n,c=1,n=s
बहिः बहिस् pos=i
अपि अपि pos=i
चिरस्य चिरस्य pos=i
अपि अपि pos=i
विमृशन् विमृश् pos=va,g=m,c=1,n=s,f=part
pos=i
जाने ज्ञा pos=v,p=1,n=s,l=lat
कस्य pos=n,g=n,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
परिणतिः परिणति pos=n,g=f,c=1,n=s
उदारस्य उदार pos=a,g=n,c=6,n=s
तपसः तपस् pos=n,g=n,c=6,n=s