Original

आ संसारात् त्रिभुवनम् इदं चिन्वतां तात् तादृङ्नैवास्माकंनयनपदवीं श्रोत्रमार्गं गतो वा ।यो ऽयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यान्तःकरणकरिणः संयमालानलीलाम् ॥ ८१ ॥

Segmented

आ संसारात् त्रिभुवनम् इदम् चिन्वताम् तादृः न एव नः नयन-पदवीम् श्रोत्र-मार्गम् श्रोत्रमार्गम् गतो यो ऽयम् धत्ते विषय-करिनः गाढ-गूढ-अभिमान-क्षीबस्य अन्तः करण-करिनः संयम-आलान-लीलाम्

Analysis

Word Lemma Parse
pos=i
संसारात् संसार pos=n,g=m,c=5,n=s
त्रिभुवनम् त्रिभुवन pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
चिन्वताम् चि pos=va,g=m,c=6,n=p,f=part
तादृः तादृश् pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
नयन नयन pos=n,comp=y
पदवीम् पदवी pos=n,g=f,c=2,n=s
श्रोत्र श्रोत्र pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
श्रोत्रमार्गम् गम् pos=va,g=m,c=1,n=s,f=part
गतो वा pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धत्ते धा pos=v,p=3,n=s,l=lat
विषय विषय pos=n,comp=y
करिनः करिन् pos=n,g=m,c=6,n=s
गाढ गाढ pos=a,comp=y
गूढ गुह् pos=va,comp=y,f=part
अभिमान अभिमान pos=n,comp=y
क्षीबस्य क्षीब pos=a,g=m,c=6,n=s
अन्तः अन्तर् pos=i
करण करण pos=n,comp=y
करिनः करिन् pos=n,g=m,c=6,n=s
संयम संयम pos=n,comp=y
आलान आलान pos=n,comp=y
लीलाम् लीला pos=n,g=f,c=2,n=s