Original

रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकंकिं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।किन्तु भ्रान्तपतङ्गक्षपवनव्यालोलदीपाङ्कुरच्छायाचञ्चलम् आकलय्य सकलं सन्तो वनान्तं गताः ॥ ८० ॥

Segmented

रम्यम् हर्म्य-तलम् न किम् वसतये श्रव्यम् न गेय-आदिकम् किम् वा प्राणसमा-समागम-सुखम् न एव अधिक-प्रीत्यै किन्तु भ्रान्त-पतङ्ग-क्षप वन-व्यालोल-दीप-अङ्कुर-छाया चञ्चलम् आकलय्य सकलम् सन्तो वनान्तम् गताः

Analysis

Word Lemma Parse
रम्यम् रम्य pos=a,g=n,c=1,n=s
हर्म्य हर्म्य pos=n,comp=y
तलम् तल pos=n,g=n,c=1,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
वसतये वसति pos=n,g=f,c=4,n=s
श्रव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
pos=i
गेय गेय pos=n,comp=y
आदिकम् आदिक pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
प्राणसमा प्राणसमा pos=n,comp=y
समागम समागम pos=n,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अधिक अधिक pos=a,comp=y
प्रीत्यै प्रीति pos=n,g=f,c=4,n=s
किन्तु किंतु pos=i
भ्रान्त भ्रम् pos=va,comp=y,f=part
पतङ्ग पतंग pos=n,comp=y
क्षप क्षपा pos=n,g=m,c=8,n=s
वन वन pos=n,comp=y
व्यालोल व्यालोल pos=a,comp=y
दीप दीप pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
चञ्चलम् चञ्चल pos=a,g=n,c=2,n=s
आकलय्य आकलय् pos=vi
सकलम् सकल pos=a,g=n,c=2,n=s
सन्तो सत् pos=a,g=m,c=1,n=p
वनान्तम् वनान्त pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part