Original

रम्याश् चन्द्रमरीचयस् तृणवती रम्या वनान्तस्थलीरम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः ।कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखंसर्वं रम्यम् अनित्यताम् उपगते चित्ते न किञ्चित् पुनः ॥ ७९ ॥

Segmented

रम्याः चन्द्र-मरीचयः तृणवती रम्या वनान्त-स्थली रम्यम् साधु-समागम-आगत-सुखम् काव्येषु रम्याः कथाः कोप-उपाधा-बाष्प-बिन्दु-तरलम् रम्यम् प्रियाया मुखम् सर्वम् रम्यम् अनित्य-ताम् उपगते चित्ते न किंचित् पुनः

Analysis

Word Lemma Parse
रम्याः रम्य pos=a,g=m,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
मरीचयः मरीचि pos=n,g=m,c=1,n=p
तृणवती तृणवत् pos=a,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
वनान्त वनान्त pos=n,comp=y
स्थली स्थली pos=n,g=f,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
साधु साधु pos=a,comp=y
समागम समागम pos=n,comp=y
आगत आगम् pos=va,comp=y,f=part
सुखम् सुख pos=n,g=n,c=1,n=s
काव्येषु काव्य pos=n,g=m,c=7,n=p
रम्याः रम्य pos=a,g=f,c=1,n=p
कथाः कथा pos=n,g=f,c=1,n=p
कोप कोप pos=n,comp=y
उपाधा उपाधा pos=va,comp=y,f=part
बाष्प बाष्प pos=n,comp=y
बिन्दु बिन्दु pos=n,comp=y
तरलम् तरल pos=a,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
प्रियाया प्रिय pos=a,g=f,c=6,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
अनित्य अनित्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपगते उपगम् pos=va,g=n,c=7,n=s,f=part
चित्ते चित्त pos=n,g=n,c=7,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i