Original

माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयाते ऽर्थिनिक्षीणे बन्धुजने गते परिजने नष्टे शनैर् यौवने ।युक्तं केवलम् एतद् एव सुधियां यज् जह्नुकन्यापयःपूताग्रावगिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचित् ॥ ७८ ॥

Segmented

माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयाते ऽर्थिनि क्षीणे बन्धु-जने गते परिजने नष्टे शनैः यौवने युक्तम् केवलम् एतद् एव सुधियाम् यत् जह्नुकन्या-पयः-पूताः ग्राव-गिरीन्द्र-कन्दर-तटी-कुञ्जे निवासः क्वचित्

Analysis

Word Lemma Parse
माने मान pos=n,g=m,c=7,n=s
म्लायिनि म्लायिन् pos=a,g=m,c=7,n=s
खण्डिते खण्डय् pos=va,g=n,c=7,n=s,f=part
pos=i
वसुनि वसु pos=n,g=n,c=7,n=s
व्यर्थे व्यर्थ pos=a,g=m,c=7,n=s
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
ऽर्थिनि अर्थिन् pos=a,g=m,c=7,n=s
क्षीणे क्षि pos=va,g=m,c=7,n=s,f=part
बन्धु बन्धु pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
परिजने परिजन pos=n,g=m,c=7,n=s
नष्टे नश् pos=va,g=n,c=7,n=s,f=part
शनैः शनैस् pos=i
यौवने यौवन pos=n,g=n,c=7,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
केवलम् केवल pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
सुधियाम् सुधी pos=a,g=m,c=6,n=p
यत् यद् pos=n,g=n,c=1,n=s
जह्नुकन्या जह्नुकन्या pos=n,comp=y
पयः पयस् pos=n,comp=y
पूताः पू pos=va,g=m,c=1,n=p,f=part
ग्राव ग्रावन् pos=n,comp=y
गिरीन्द्र गिरीन्द्र pos=n,comp=y
कन्दर कन्दर pos=n,comp=y
तटी तटी pos=n,comp=y
कुञ्जे कुञ्ज pos=n,g=m,c=7,n=s
निवासः निवास pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i