Original

दुराराध्याश् चामी तुरगचलचित्ताः क्षितिभुजोवयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः ।जरा देहं मृत्युर् हरति दयितं जीवितम् इदंसखे नान्यच् छ्रेयो जगति विदुषे ऽन्यत्र तपसः ॥ ७७ ॥

Segmented

दुराराध्याः च अमी तुरग-चल-चित्ताः क्षितिभुजो वयम् तु स्थूल-इच्छाः सु महति फले बद्ध-मनसः जरा देहम् मृत्युः हरति दयितम् जीवितम् इदम् सखे न अन्यत् श्रेयः जगति विदुषे ऽन्यत्र तपसः

Analysis

Word Lemma Parse
दुराराध्याः दुराराध्य pos=a,g=m,c=1,n=p
pos=i
अमी अदस् pos=n,g=m,c=1,n=p
तुरग तुरग pos=n,comp=y
चल चल pos=a,comp=y
चित्ताः चित्त pos=n,g=m,c=1,n=p
क्षितिभुजो क्षितिभुज् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
स्थूल स्थूल pos=a,comp=y
इच्छाः इच्छा pos=n,g=m,c=1,n=p
सु सु pos=i
महति महत् pos=a,g=n,c=7,n=s
फले फल pos=n,g=n,c=7,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
जरा जरा pos=n,g=f,c=1,n=s
देहम् देह pos=n,g=m,c=2,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
हरति हृ pos=v,p=3,n=s,l=lat
दयितम् दयित pos=a,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सखे सखि pos=n,g=,c=8,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
जगति जगन्त् pos=n,g=n,c=7,n=s
विदुषे विद्वस् pos=a,g=m,c=4,n=s
ऽन्यत्र अन्यत्र pos=i
तपसः तपस् pos=n,g=n,c=5,n=s