Original

तपस्यन्तः सन्तः किम् अधिनिवसामः सुरनदींगुणोदारान् दारान् उत परिचरामः सविनयम् ।पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान्न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ ७६ ॥

Segmented

तपस्यन्तः सन्तः किम् अधिनिवसामः सुरनदीम् गुण-उदारान् दारान् उत परिचरामः स विनयम् पिबामः शास्त्र-ओघान् उत विविध-काव्य-अमृत-रसान् न विद्मः किम् कुर्मः कतिपय-निमेष-आयुषि जने

Analysis

Word Lemma Parse
तपस्यन्तः तपस्य् pos=va,g=m,c=1,n=p,f=part
सन्तः सत् pos=a,g=m,c=1,n=p
किम् किम् pos=i
अधिनिवसामः अधिनिवस् pos=v,p=1,n=p,l=lat
सुरनदीम् सुरनदी pos=n,g=f,c=2,n=s
गुण गुण pos=n,comp=y
उदारान् उदार pos=a,g=m,c=2,n=p
दारान् दार pos=n,g=m,c=2,n=p
उत उत pos=i
परिचरामः परिचर् pos=v,p=1,n=p,l=lat
pos=i
विनयम् विनय pos=n,g=n,c=2,n=s
पिबामः पा pos=v,p=1,n=p,l=lat
शास्त्र शास्त्र pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
उत उत pos=i
विविध विविध pos=a,comp=y
काव्य काव्य pos=n,comp=y
अमृत अमृत pos=n,comp=y
रसान् रस pos=n,g=m,c=2,n=p
pos=i
विद्मः विद् pos=v,p=1,n=p,l=lat
किम् pos=n,g=n,c=2,n=s
कुर्मः कृ pos=v,p=1,n=p,l=lat
कतिपय कतिपय pos=a,comp=y
निमेष निमेष pos=n,comp=y
आयुषि आयुस् pos=n,g=n,c=7,n=s
जने जन pos=n,g=m,c=7,n=s