Original

यावत् स्वस्थम् इदं शरीरम् अरुजं यावच् च दूरे जरायावच् चेन्द्रियशक्तिर् अप्रतिहता यावत् क्षयो नायुषः ।आत्मश्रेयसि तावद् एव विदुषा कार्यः प्रयत्नो महान्सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ ७५ ॥

Segmented

यावत् स्वस्थम् इदम् शरीरम् अरुजम् यावत् च दूरे जरा यावत् च इन्द्रिय-शक्तिः अप्रतिहता यावत् क्षयो न आयुषः आत्म-श्रेयसि तावद् एव विदुषा कार्यः प्रयत्नो महान् संदीप्ते भवने तु कूप-खननम् प्रत्युद्यमः कीदृशः

Analysis

Word Lemma Parse
यावत् यावत् pos=i
स्वस्थम् स्वस्थ pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
अरुजम् अरुज pos=a,g=n,c=1,n=s
यावत् यावत् pos=i
pos=i
दूरे दूर pos=n,g=n,c=7,n=s
जरा जरा pos=n,g=f,c=1,n=s
यावत् यावत् pos=i
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अप्रतिहता अप्रतिहत pos=a,g=f,c=1,n=s
यावत् यावत् pos=i
क्षयो क्षय pos=n,g=m,c=1,n=s
pos=i
आयुषः आयुस् pos=n,g=n,c=6,n=s
आत्म आत्मन् pos=n,comp=y
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
तावद् तावत् pos=i
एव एव pos=i
विदुषा विद्वस् pos=a,g=m,c=3,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
प्रयत्नो प्रयत्न pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
संदीप्ते संदीप् pos=va,g=n,c=7,n=s,f=part
भवने भवन pos=n,g=n,c=7,n=s
तु तु pos=i
कूप कूप pos=n,comp=y
खननम् खनन pos=n,g=n,c=1,n=s
प्रत्युद्यमः प्रत्युद्यम pos=n,g=m,c=1,n=s
कीदृशः कीदृश pos=a,g=m,c=1,n=s