Original

वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणांस्थानं जरापरिभवस्य तदा पुमांसम् ।आरोपितांस्थिशतकं परिहृत्य यान्तिचण्डालकूपम् इव दूरतरं तरुण्यः ॥ ७४ ॥

Segmented

वर्णम् सितम् शिरसि वीक्ष्य शिरोरुहाणाम् स्थानम् जरा-परिभवस्य तदा पुमांसम् आरोपित-अस्थि-शतकम् परिहृत्य यान्ति चण्डाल-कूपम् इव दूरतरम् तरुण्यः

Analysis

Word Lemma Parse
वर्णम् वर्ण pos=n,g=m,c=2,n=s
सितम् सित pos=a,g=m,c=2,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
वीक्ष्य वीक्ष् pos=vi
शिरोरुहाणाम् शिरोरुह pos=n,g=m,c=6,n=p
स्थानम् स्थान pos=n,g=n,c=2,n=s
जरा जरा pos=n,comp=y
परिभवस्य परिभव pos=n,g=m,c=6,n=s
तदा तदा pos=i
पुमांसम् पुंस् pos=n,g=m,c=2,n=s
आरोपित आरोपय् pos=va,comp=y,f=part
अस्थि अस्थि pos=n,comp=y
शतकम् शतक pos=n,g=n,c=2,n=s
परिहृत्य परिहृ pos=vi
यान्ति या pos=v,p=3,n=p,l=lat
चण्डाल चण्डाल pos=n,comp=y
कूपम् कूप pos=n,g=m,c=2,n=s
इव इव pos=i
दूरतरम् दूरतर pos=a,g=m,c=2,n=s
तरुण्यः तरुण pos=a,g=f,c=1,n=p