Original

गात्रं सङ्कुचितं गतिर् विगलिता भ्रष्टा च दन्तावलिर्दृष्टिर् नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते ।वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषतेहा कष्टं पुरुषस्य जीर्णवयसः पुत्रो ऽप्य् अमित्रायते ॥ ७३ ॥

Segmented

गात्रम् संकुचितम् गतिः विगलिता भ्रष्टा च दन्त-आवली दृष्टिः नक्ष्यति वर्धते बधिर-ता वक्त्रम् च लालायते वाक्यम् न आद्रियते च बान्धव-जनः भार्या न शुश्रूषते हा कष्टम् पुरुषस्य जीर्ण-वयसः पुत्रो ऽप्य् अमित्रायते

Analysis

Word Lemma Parse
गात्रम् गात्र pos=n,g=n,c=1,n=s
संकुचितम् संकुञ्च् pos=va,g=n,c=1,n=s,f=part
गतिः गति pos=n,g=f,c=1,n=s
विगलिता विगल् pos=va,g=f,c=1,n=s,f=part
भ्रष्टा भ्रंश् pos=va,g=f,c=1,n=s,f=part
pos=i
दन्त दन्त pos=n,comp=y
आवली आवलि pos=n,g=f,c=1,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
नक्ष्यति नश् pos=v,p=3,n=s,l=lrt
वर्धते वृध् pos=v,p=3,n=s,l=lat
बधिर बधिर pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
pos=i
लालायते लालाय् pos=v,p=3,n=s,l=lat
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
आद्रियते आदृ pos=v,p=3,n=s,l=lat
pos=i
बान्धव बान्धव pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
शुश्रूषते शुश्रूष् pos=v,p=3,n=s,l=lat
हा हा pos=i
कष्टम् कष्ट pos=n,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
जीर्ण जीर्ण pos=a,comp=y
वयसः वयस् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अमित्रायते अमित्राय् pos=v,p=3,n=s,l=lat