Original

यतो मेरुः श्रीमान् निपतति युगान्ताग्निवलितःसमुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।धरा गच्छत्य् अन्तं धरणिधरपादैर् अपि धृताशरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ ७२ ॥

Segmented

यतो मेरुः श्रीमान् निपतति युगान्त-अग्नि-वलितः समुद्राः शुष्यन्ति प्रचुर-मकर-ग्राह-निलयाः धरा गच्छत्य् अन्तम् धरणिधर-पादैः अपि धृता शरीरे का वार्ता करि-कलभ-कर्ण-अग्र-चपले

Analysis

Word Lemma Parse
यतो यतस् pos=i
मेरुः मेरु pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
निपतति निपत् pos=v,p=3,n=s,l=lat
युगान्त युगान्त pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
वलितः वलय् pos=va,g=m,c=1,n=s,f=part
समुद्राः समुद्र pos=n,g=m,c=1,n=p
शुष्यन्ति शुष् pos=v,p=3,n=p,l=lat
प्रचुर प्रचुर pos=a,comp=y
मकर मकर pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
निलयाः निलय pos=n,g=m,c=1,n=p
धरा धरा pos=n,g=f,c=1,n=s
गच्छत्य् गम् pos=v,p=3,n=s,l=lat
अन्तम् अन्त pos=n,g=m,c=2,n=s
धरणिधर धरणिधर pos=n,comp=y
पादैः पाद pos=n,g=m,c=3,n=p
अपि अपि pos=i
धृता धृ pos=va,g=f,c=1,n=s,f=part
शरीरे शरीर pos=n,g=n,c=7,n=s
का pos=n,g=f,c=1,n=s
वार्ता वार्त्ता pos=n,g=f,c=1,n=s
करि करिन् pos=n,comp=y
कलभ कलभ pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
अग्र अग्र pos=n,comp=y
चपले चपल pos=a,g=n,c=7,n=s