Original

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर् महाविस्तरैःस्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलंस्वात्मानन्दपदप्रवेशकलनं शेसैर् वाणिग्वृत्तिभिः ॥ ७१ ॥

Segmented

किम् वेदैः स्मृतिभिः पुराण-पठनैः शास्त्रैः महा-विस्तरैः स्वर्ग-ग्राम-कुटी-निवास-फल-दैः कर्म-क्रिया-विभ्रमैः मुक्त्वा एकम् भव-दुःख-भार-रचना-विध्वंस-काल-अनलम् स्व-आत्म-आनन्द-पद-प्रवेश-कलनम् शेषैः वणिज्-वृत्ति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
वेदैः वेद pos=n,g=m,c=3,n=p
स्मृतिभिः स्मृति pos=n,g=f,c=3,n=p
पुराण पुराण pos=n,comp=y
पठनैः पठन pos=n,g=n,c=3,n=p
शास्त्रैः शास्त्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
विस्तरैः विस्तर pos=n,g=n,c=3,n=p
स्वर्ग स्वर्ग pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
कुटी कुटी pos=n,comp=y
निवास निवास pos=n,comp=y
फल फल pos=n,comp=y
दैः pos=a,g=n,c=3,n=p
कर्म कर्मन् pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
विभ्रमैः विभ्रम pos=n,g=m,c=3,n=p
मुक्त्वा मुच् pos=vi
एकम् एक pos=n,g=m,c=2,n=s
भव भव pos=n,comp=y
दुःख दुःख pos=n,comp=y
भार भार pos=n,comp=y
रचना रचना pos=n,comp=y
विध्वंस विध्वंस pos=n,comp=y
काल काल pos=n,comp=y
अनलम् अनल pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
पद पद pos=n,comp=y
प्रवेश प्रवेश pos=n,comp=y
कलनम् कलन pos=a,g=m,c=2,n=s
शेषैः शेष pos=n,g=m,c=3,n=p
वणिज् वणिज् pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=3,n=p