Original

पातालम् आविशसि यासि नभो विलङ्घ्यदिङ्मण्डलं भ्रमसि मानस चापलेन ।भ्रान्त्यापि जातु विमलं कथम् आत्मनीनंन ब्रह्म संसरसि विर्वृतिम्म् एषि येन ॥ ७० ॥

Segmented

पातालम् आविशसि यासि नभो विलङ्घ्य दिः-मण्डलम् भ्रमसि मानस-चापलेन भ्रान्त्या अपि जातु विमलम् कथम् आत्मनीनम् न ब्रह्म संसरसि निर्वृतिम् एषि येन

Analysis

Word Lemma Parse
पातालम् पाताल pos=n,g=n,c=2,n=s
आविशसि आविश् pos=v,p=2,n=s,l=lat
यासि या pos=v,p=2,n=s,l=lat
नभो नभस् pos=n,g=n,c=2,n=s
विलङ्घ्य विलङ्घ् pos=vi
दिः दिश् pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
भ्रमसि भ्रम् pos=v,p=2,n=s,l=lat
मानस मानस pos=n,comp=y
चापलेन चापल pos=n,g=n,c=3,n=s
भ्रान्त्या भ्रान्ति pos=n,g=f,c=3,n=s
अपि अपि pos=i
जातु जातु pos=i
विमलम् विमल pos=a,g=n,c=2,n=s
कथम् कथम् pos=i
आत्मनीनम् आत्मनीन pos=a,g=n,c=2,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
संसरसि संसृ pos=v,p=2,n=s,l=lat
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
एषि pos=v,p=2,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s