Original

तस्माद् अनन्तम् अजरं परमं विकासितद् ब्रह्म चिन्तय किम् एभिर् असद्विकल्पैः ।यस्यानुषङ्गिण इमे भुवनाधिपत्यभोगादयःकृपणलोकमता भवन्ति ॥ ६९ ॥

Segmented

तस्माद् अनन्तम् अजरम् परमम् विकासि तद् ब्रह्म चिन्तय किम् एभिः असत्-विकल्पैः यस्य अनुषङ्गिन् इमे भुवन-आधिपत्य-भोग-आदयः कृपण-लोक-मताः भवन्ति

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अनन्तम् अनन्त pos=a,g=n,c=2,n=s
अजरम् अजर pos=a,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
विकासि विकासिन् pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=1,n=s
एभिः इदम् pos=n,g=m,c=3,n=p
असत् असत् pos=a,comp=y
विकल्पैः विकल्प pos=n,g=m,c=3,n=p
यस्य यद् pos=n,g=m,c=6,n=s
अनुषङ्गिन् अनुषङ्गिन् pos=a,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
भुवन भुवन pos=n,comp=y
आधिपत्य आधिपत्य pos=n,comp=y
भोग भोग pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
कृपण कृपण pos=a,comp=y
लोक लोक pos=n,comp=y
मताः मन् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat