Original

भक्तिर् भवे मरणजन्मभयं हृदिस्थंस्नेहो न बन्धुषु न मन्मथजा विकाराः ।संसर्ज दोषरहिता विजया वनान्तावैराग्यम् अस्ति किम् इतः परमर्थनीयम् ॥ ६८ ॥

Segmented

भक्तिः भवे मरण-जन्म-भयम् हृदिस्थम् स्नेहो न बन्धुषु न मन्मथ-जाः विकाराः संसर्ग-दोष-रहिता विजया वनान्ता वैराग्यम् अस्ति किम् इतः परम् अर्थनीयम्

Analysis

Word Lemma Parse
भक्तिः भक्ति pos=n,g=f,c=1,n=s
भवे भव pos=n,g=m,c=7,n=s
मरण मरण pos=n,comp=y
जन्म जन्मन् pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
हृदिस्थम् हृदिस्थ pos=a,g=n,c=1,n=s
स्नेहो स्नेह pos=n,g=m,c=1,n=s
pos=i
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
pos=i
मन्मथ मन्मथ pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
विकाराः विकार pos=n,g=m,c=1,n=p
संसर्ग संसर्ग pos=n,comp=y
दोष दोष pos=n,comp=y
रहिता रहित pos=a,g=f,c=1,n=s
विजया विजया pos=n,g=f,c=1,n=s
वनान्ता वनान्त pos=n,g=m,c=1,n=p
वैराग्यम् वैराग्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
इतः इतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
अर्थनीयम् अर्थ् pos=va,g=n,c=1,n=s,f=krtya