Original

प्राप्ताः श्रियः सकलकामदुधास् ततः किंन्यस्तं पदं शिरसि विद्विषतां ततः किम् ।सम्पादिताः प्रणयिनो विभवैस् ततः किंकल्पं स्थितास् तनुभृतां तनवस् ततः किम् ॥ ६७ ॥

Segmented

प्राप्ताः श्रियः सकल-काम-दुघाः ततः किम् न्यस्तम् पदम् शिरसि विद्विषताम् ततः किम् सम्पादिताः प्रणयिनो विभवैस् ततः किम् कल्पम् स्थितास् तनुभृताम् तनवस् ततः किम्

Analysis

Word Lemma Parse
प्राप्ताः प्राप् pos=va,g=f,c=1,n=p,f=part
श्रियः श्री pos=n,g=f,c=1,n=p
सकल सकल pos=a,comp=y
काम काम pos=n,comp=y
दुघाः दुघ pos=a,g=f,c=1,n=p
ततः ततस् pos=i
किम् pos=n,g=n,c=1,n=s
न्यस्तम् न्यस् pos=va,g=n,c=1,n=s,f=part
पदम् पद pos=n,g=n,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
विद्विषताम् विद्विष् pos=va,g=m,c=6,n=p,f=part
ततः ततस् pos=i
किम् pos=n,g=n,c=1,n=s
सम्पादिताः सम्पादय् pos=va,g=m,c=1,n=p,f=part
प्रणयिनो प्रणयिन् pos=a,g=m,c=1,n=p
विभवैस् विभव pos=n,g=m,c=3,n=p
ततः ततस् pos=i
किम् pos=n,g=n,c=2,n=s
कल्पम् कल्प pos=n,g=m,c=2,n=s
स्थितास् स्था pos=va,g=m,c=1,n=p,f=part
तनुभृताम् तनुभृत् pos=n,g=m,c=6,n=p
तनवस् तनु pos=n,g=f,c=1,n=p
ततः ततस् pos=i
किम् pos=n,g=n,c=1,n=s