Original

भोगा न भुक्ता वयम् एव भुक्तास्तपो न तप्तं वयम् एव तप्ताः ।कालो न यातो वयम् एव यातास्तृष्णान जीर्णा वयम् एव जीर्णाः ॥ ७ ॥

Segmented

भोगा न भुक्ता वयम् एव भुक्ताः तपः न तप्तम् वयम् एव तप्ताः कालो न यातो वयम् एव याताः तृष्णा न जीर्णा वयम् एव जीर्णाः

Analysis

Word Lemma Parse
भोगा भोग pos=n,g=m,c=1,n=p
pos=i
भुक्ता भुज् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
भुक्ताः भुज् pos=va,g=m,c=1,n=p,f=part
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
तप्ताः तप् pos=va,g=m,c=1,n=p,f=part
कालो काल pos=n,g=m,c=1,n=s
pos=i
यातो या pos=va,g=m,c=1,n=s,f=part
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
याताः या pos=va,g=m,c=1,n=p,f=part
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
pos=i
जीर्णा जृ pos=va,g=f,c=1,n=s,f=part
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
जीर्णाः जृ pos=va,g=m,c=1,n=p,f=part