Original

अग्रे गीतं सरसकवयः पार्श्वयोर् दाक्षिणात्याःपश्चाल् लीलावलयरणितं चामरग्राहिणीनाम् ।यद्य् अस्त्य् एवं कुरु भवरसास्वादने लम्पटत्वंनो चेच् चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ६६ ॥

Segmented

अग्रे गीतम् सरस-कवयः पार्श्वयोः दाक्षिणात्याः पश्चात् लीला-वलय-रणितम् चामर-ग्राहिन् यदि अस्ति एवम् कुरु भव-रस-आस्वादने लम्पट-त्वम् नो चेद् चेतस् प्रविश सहसा निर्विकल्पे समाधौ

Analysis

Word Lemma Parse
अग्रे अग्रे pos=i
गीतम् गीत pos=n,g=n,c=2,n=s
सरस सरस pos=a,comp=y
कवयः कवि pos=n,g=m,c=1,n=p
पार्श्वयोः पार्श्व pos=n,g=m,c=7,n=d
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
पश्चात् पश्चात् pos=i
लीला लीला pos=n,comp=y
वलय वलय pos=n,comp=y
रणितम् रणित pos=n,g=n,c=1,n=s
चामर चामर pos=n,comp=y
ग्राहिन् ग्राहिन् pos=a,g=f,c=6,n=p
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
भव भव pos=n,comp=y
रस रस pos=n,comp=y
आस्वादने आस्वादन pos=n,g=n,c=7,n=s
लम्पट लम्पट pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
नो नो pos=i
चेद् चेद् pos=i
चेतस् चेतस् pos=n,g=n,c=8,n=s
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
सहसा सहसा pos=i
निर्विकल्पे निर्विकल्प pos=a,g=m,c=7,n=s
समाधौ समाधि pos=n,g=m,c=7,n=s