Original

मोहं मार्जय ताम् उपार्जय रतिं चन्द्रार्धचूडामणौचेतः स्वर्गतरङ्गिणीतटभुवाम् आसङ्गम् अङ्गीकुरु ।को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु चज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः ॥ ६४ ॥

Segmented

मोहम् मार्जय ताम् उपार्जय रतिम् चन्द्र-अर्ध-चूडामणौ चेतः स्वर्ग-तरंगिणी-तट-भुवि आसङ्गम् अङ्गीकुरु को वा वीचिषु बुद्बुदेषु च तडित्-लेखासु च श्रीषु च ज्वाला-अग्रेषु च पन्नगेषु सरित्-वेगेषु च च प्रत्ययः

Analysis

Word Lemma Parse
मोहम् मोह pos=n,g=m,c=2,n=s
मार्जय मार्जय् pos=v,p=2,n=s,l=lot
ताम् तद् pos=n,g=f,c=2,n=s
उपार्जय उपार्जय् pos=v,p=2,n=s,l=lot
रतिम् रति pos=n,g=f,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
चूडामणौ चूडामणि pos=n,g=m,c=7,n=s
चेतः चेतस् pos=n,g=n,c=8,n=s
स्वर्ग स्वर्ग pos=n,comp=y
तरंगिणी तरंगिणी pos=n,comp=y
तट तट pos=n,comp=y
भुवि भू pos=n,g=f,c=7,n=s
आसङ्गम् आसङ्ग pos=n,g=m,c=2,n=s
अङ्गीकुरु अङ्गीकृ pos=v,p=2,n=s,l=lot
को pos=n,g=m,c=1,n=s
वा वा pos=i
वीचिषु वीचि pos=n,g=m,c=7,n=p
बुद्बुदेषु बुद्बुद pos=n,g=m,c=7,n=p
pos=i
तडित् तडित् pos=n,comp=y
लेखासु लेखा pos=n,g=f,c=7,n=p
pos=i
श्रीषु श्री pos=n,g=f,c=7,n=p
pos=i
ज्वाला ज्वाला pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
pos=i
पन्नगेषु पन्नग pos=n,g=m,c=7,n=p
सरित् सरित् pos=n,comp=y
वेगेषु वेग pos=n,g=m,c=7,n=p
pos=i
pos=i
प्रत्ययः प्रत्यय pos=n,g=m,c=1,n=s