Original

एतस्माद् विरमेन्द्रियार्थगहनादायासकाद् आश्रयश्रेयोमार्गम् अशेषदुःखशमनव्यापारदक्षं क्षणात् ।स्वात्मीभावम् उपैहि सन्त्यज निजां कल्लोललोलं गतिंमा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ६३ ॥

Segmented

एतस्माद् विरम इन्द्रिय-अर्थ-गहनात् आयासकात् आश्रय-श्रेयः-मार्गम् अशेष-दुःख-शमन-व्यापार-दक्षम् क्षणात् स्व-आत्मीभावम् उपैहि संत्यज निजाम् कल्लोल-लोलम् गतिम् मा भूयो भज भङ्गुराम् भव-रतिम् चेतः प्रसीद अधुना

Analysis

Word Lemma Parse
एतस्माद् एतद् pos=n,g=n,c=5,n=s
विरम विरम् pos=v,p=2,n=s,l=lot
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
गहनात् गहन pos=n,g=n,c=5,n=s
आयासकात् आयासक pos=a,g=n,c=5,n=s
आश्रय आश्रय pos=n,comp=y
श्रेयः श्रेयस् pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अशेष अशेष pos=a,comp=y
दुःख दुःख pos=n,comp=y
शमन शमन pos=n,comp=y
व्यापार व्यापार pos=n,comp=y
दक्षम् दक्ष pos=a,g=m,c=2,n=s
क्षणात् क्षण pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
आत्मीभावम् आत्मीभाव pos=n,g=m,c=2,n=s
उपैहि उपे pos=v,p=2,n=s,l=lot
संत्यज संत्यज् pos=v,p=2,n=s,l=lot
निजाम् निज pos=a,g=f,c=2,n=s
कल्लोल कल्लोल pos=n,comp=y
लोलम् लोल pos=a,g=m,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
मा मा pos=i
भूयो भूयस् pos=i
भज भज् pos=v,p=2,n=s,l=lot
भङ्गुराम् भङ्गुर pos=a,g=f,c=2,n=s
भव भव pos=n,comp=y
रतिम् रति pos=n,g=f,c=2,n=s
चेतः चेतस् pos=n,g=n,c=8,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
अधुना अधुना pos=i