Original

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतांस्वयं भवति यद् यथा भवति तत् तथा नान्यथा ।अतीतम् अननुस्मरन्न् अपि च भाव्यसङ्कल्पयन्नतर्कितसमागमानुभवामि भोगनाहम् ॥ ६२ ॥

Segmented

परिभ्रमसि किम् मुधा क्वचन चित्त विश्राम्यताम् स्वयम् भवति यद् यथा भवति तत् तथा न अन्यथा अतीतम् अन् अनुस्मरन् अपि च भव्य-संकल्पयन् अ तर्कित-समागमैः अनुभवामि भोग न अहम्

Analysis

Word Lemma Parse
परिभ्रमसि परिभ्रम् pos=v,p=2,n=s,l=lat
किम् किम् pos=i
मुधा मुधा pos=i
क्वचन क्वचन pos=i
चित्त चित्त pos=n,g=m,c=8,n=s
विश्राम्यताम् विश्रम् pos=v,p=3,n=s,l=lot
स्वयम् स्वयम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
भवति भू pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
अन्यथा अन्यथा pos=i
अतीतम् अती pos=va,g=n,c=2,n=s,f=part
अन् अन् pos=i
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
pos=i
भव्य भू pos=va,comp=y,f=krtya
संकल्पयन् संकल्पय् pos=va,g=m,c=1,n=s,f=part
pos=i
तर्कित तर्कय् pos=va,comp=y,f=part
समागमैः समागम pos=n,g=m,c=8,n=s
अनुभवामि अनुभू pos=v,p=1,n=s,l=lat
भोग भोग pos=n,g=m,c=8,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s