Original

सत्याम् एव त्रिलोकीसरिति हरशिरश् चुम्बिनीवच् छटायांसद्वृत्तिं कल्पयन्त्यां बटविटपभवैर् वल्कलैः सत्फलैश् च ।को ऽयं विद्वान् विपत्तिज्वरजनितरुजातीवदुःखासिकानांवक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात् स्वे कुटुम्बे ऽनुकम्पाम् ॥ ६१*१ ॥

Segmented

सत्याम् एव त्रिलोकी-सरिति हर-शिरः चुम्बिनी-वत् छटायाम् सत्-वृत्तिम् कल्पयन्त्याम् वट-विट-प्रभवैः वल्कलैः सत्-फलैः च को ऽयम् विद्वान् विपत्ति-ज्वर-जनित-रुजा-अतीव दुःखासिकानाम् वक्त्रम् वीक्षेत दुःस्थे यदि हि न बिभृयात् स्वे कुटुम्बे ऽनुकम्पाम्

Analysis

Word Lemma Parse
सत्याम् अस् pos=va,g=f,c=7,n=s,f=part
एव एव pos=i
त्रिलोकी त्रिलोकी pos=n,comp=y
सरिति सरित् pos=n,g=f,c=7,n=s
हर हर pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
चुम्बिनी चुम्बिनी pos=n,comp=y
वत् वत् pos=i
छटायाम् छटा pos=n,g=f,c=7,n=s
सत् सत् pos=a,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
कल्पयन्त्याम् कल्पय् pos=va,g=f,c=7,n=s,f=part
वट वट pos=n,comp=y
विट विट pos=n,comp=y
प्रभवैः प्रभव pos=n,g=m,c=3,n=p
वल्कलैः वल्कल pos=n,g=n,c=3,n=p
सत् सत् pos=a,comp=y
फलैः फल pos=n,g=n,c=3,n=p
pos=i
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
विपत्ति विपत्ति pos=n,comp=y
ज्वर ज्वर pos=n,comp=y
जनित जनय् pos=va,comp=y,f=part
रुजा रुजा pos=n,comp=y
अतीव अतीव pos=i
दुःखासिकानाम् दुःखासिका pos=n,g=f,c=6,n=p
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
वीक्षेत वीक्ष् pos=v,p=3,n=s,l=vidhilin
दुःस्थे दुःस्थ pos=a,g=n,c=7,n=s
यदि यदि pos=i
हि हि pos=i
pos=i
बिभृयात् भृ pos=v,p=3,n=s,l=vidhilin
स्वे स्व pos=a,g=n,c=7,n=s
कुटुम्बे कुटुम्ब pos=n,g=n,c=7,n=s
ऽनुकम्पाम् अनुकम्पा pos=n,g=f,c=2,n=s