Original

परेषां चेतांसि प्रतिदिवसम् आराध्य बहुधाप्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् ।प्रसन्ने त्वय्य् अन्तःसवयमुदितचिन्तामणिगणोविविक्तः सङ्कल्पः किम् अभिलषितं पुष्यति न ते ॥ ६१ ॥

Segmented

परेषाम् चेतांसि प्रतिदिवसम् आराध्य बहुधा प्रसादम् किम् नेतुम् विशसि हृदय क्लेश-कलितम् प्रसन्ने त्वय्य् अन्तःसवयमुदितचिन्तामणिगणो विविक्तः सङ्कल्पः किम् अभिलषितम् पुष्यति न

Analysis

Word Lemma Parse
परेषाम् पर pos=n,g=m,c=6,n=p
चेतांसि चेतस् pos=n,g=n,c=2,n=p
प्रतिदिवसम् प्रतिदिवसम् pos=i
आराध्य आराधय् pos=vi
बहुधा बहुधा pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
किम् किम् pos=i
नेतुम् नी pos=vi
विशसि विश् pos=v,p=2,n=s,l=lat
हृदय हृदय pos=n,g=m,c=8,n=s
क्लेश क्लेश pos=n,comp=y
कलितम् कलय् pos=va,g=n,c=2,n=s,f=part
प्रसन्ने प्रसद् pos=va,g=m,c=7,n=s,f=part
त्वय्य् त्वद् pos=n,g=,c=7,n=s
अन्तःसवयमुदितचिन्तामणिगणो विविक्त pos=a,g=m,c=1,n=s
विविक्तः संकल्प pos=n,g=m,c=1,n=s
सङ्कल्पः pos=n,g=n,c=1,n=s
किम् अभिलषित pos=n,g=n,c=1,n=s
अभिलषितम् पुष् pos=v,p=3,n=s,l=lat
पुष्यति pos=i
त्वद् pos=n,g=,c=6,n=s