Original

स जातः को ऽप्य् आसीन् मदनरिपुणा मूर्ध्नि धवलंकपालं यस्योच्चैर् विनिहितम् अलङ्कारविधये ।नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिद् अधुनानमद्भिः कः पुंसाम् अयम् अतुलदर्पज्वरभरः ॥ ६० ॥

Segmented

स जातः को ऽप्य् आसीन् मदनरिपुणा मूर्ध्नि धवलम् कपालम् यस्य उच्चैस् विनिहितम् अलंकार-विधि नृभिः प्राण-त्राण-प्रवण-मति कैश्चिद् अधुना नमद्भिः कः पुंसाम् अयम् अतुल-दर्प-ज्वर-भरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
आसीन् अस् pos=v,p=3,n=s,l=lan
मदनरिपुणा मदनरिपु pos=n,g=m,c=3,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
धवलम् धवल pos=a,g=n,c=1,n=s
कपालम् कपाल pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
उच्चैस् उच्चैस् pos=i
विनिहितम् विनिधा pos=va,g=n,c=1,n=s,f=part
अलंकार अलंकार pos=n,comp=y
विधि विधि pos=n,g=m,c=4,n=s
नृभिः नृ pos=n,g=m,c=3,n=p
प्राण प्राण pos=n,comp=y
त्राण त्राण pos=n,comp=y
प्रवण प्रवण pos=a,comp=y
मति मति pos=n,g=m,c=3,n=p
कैश्चिद् कश्चित् pos=n,g=m,c=3,n=p
अधुना अधुना pos=i
नमद्भिः नम् pos=va,g=m,c=3,n=p,f=part
कः pos=n,g=m,c=1,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
अतुल अतुल pos=a,comp=y
दर्प दर्प pos=n,comp=y
ज्वर ज्वर pos=n,comp=y
भरः भर pos=a,g=m,c=1,n=s