Original

मृत्पिण्डो जलरेखया बलयतिः सर्वो ऽप्य् अयं नन्व् अणुःस्वांशीकृत्य स एव सङ्गरशतै राज्ञां गणा भुञ्जते ।ये दद्युर् ददतो ऽथवा किम् अपरं क्षुद्रा दरिद्रं भृशंधिग् धिक् तान् पुरुषाधमान् धनकणान् वाञ्छन्ति तेभ्यो ऽपि ये ॥ ५९ ॥

Segmented

मृद्-पिण्डः जल-रेखया बलयतिः अपि अयम् ननु अणुः नन्वणुः स्वांशीकृत्य स संगर-शतैः सङ्गरशतै राज्ञाम् गणा ये दद्युः ददतो ऽथवा किम् अपरम् क्षुद्रा दरिद्रम् भृशम् धिग् धिक् तान् पुरुष-अधमान् धन-कणान् वाञ्छन्ति तेभ्यो ऽपि ये

Analysis

Word Lemma Parse
मृद् मृद् pos=n,comp=y
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
रेखया रेखा pos=n,g=f,c=3,n=s
बलयतिः सर्व pos=n,g=m,c=1,n=s
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
ननु ननु pos=i
अणुः अणु pos=a,g=m,c=1,n=s
नन्वणुः स्वांशीकृ pos=vi
स्वांशीकृत्य तद् pos=n,g=m,c=1,n=s
एव pos=i
संगर संगर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
सङ्गरशतै राजन् pos=n,g=m,c=6,n=p
राज्ञाम् गण pos=n,g=m,c=1,n=p
गणा भुज् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
दद्युः दा pos=v,p=3,n=p,l=vidhilin
ददतो दा pos=va,g=m,c=6,n=s,f=part
ऽथवा अथवा pos=i
किम् pos=n,g=n,c=2,n=s
अपरम् अपर pos=n,g=n,c=2,n=s
क्षुद्रा क्षुद्र pos=a,g=m,c=1,n=p
दरिद्रम् दरिद्र pos=a,g=m,c=2,n=s
भृशम् भृशम् pos=i
धिग् धिक् pos=i
धिक् धिक् pos=i
तान् तद् pos=n,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
अधमान् अधम pos=a,g=m,c=2,n=p
धन धन pos=n,comp=y
कणान् कण pos=n,g=m,c=2,n=p
वाञ्छन्ति वाञ्छ् pos=v,p=3,n=p,l=lat
तेभ्यो तद् pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p