Original

अभुक्तायां यस्यां क्षणम् अपि न यातं नृपशतैर्धुवस् तस्या लाभे क इव बहुमानः क्षितिभृताम् ।तदंशस्याप्य् अंशे तदवयलेशे ऽपि पतयोविषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ ५८ ॥

Segmented

अ भुक्तायाम् यस्याम् क्षणम् अपि न यातम् नृप-शतैः धू तस्याः लाभे क इव बहु-मानः क्षितिभृताम् तद्-अंशस्य अपि अंशे तदवयलेशे ऽपि पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत

Analysis

Word Lemma Parse
pos=i
भुक्तायाम् भुज् pos=va,g=f,c=7,n=s,f=part
यस्याम् यद् pos=n,g=f,c=7,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
यातम् या pos=va,g=n,c=1,n=s,f=part
नृप नृप pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
धू धू pos=n,g=f,c=6,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
लाभे लाभ pos=n,g=m,c=7,n=s
pos=n,g=m,c=1,n=s
इव इव pos=i
बहु बहु pos=a,comp=y
मानः मान pos=n,g=m,c=1,n=s
क्षितिभृताम् क्षितिभृत् pos=n,g=m,c=6,n=p
तद् तद् pos=n,comp=y
अंशस्य अंश pos=n,g=m,c=6,n=s
अपि अपि pos=i
अंशे अंश pos=n,g=m,c=7,n=s
तदवयलेशे अपि pos=i
ऽपि पति pos=n,g=m,c=1,n=p
पतयो विषाद pos=n,g=m,c=7,n=s
विषादे कृ pos=va,g=m,c=7,n=s,f=krtya
कर्तव्ये विधा pos=v,p=3,n=p,l=lat
विदधति जड pos=a,g=m,c=1,n=p
जडाः प्रत्युत pos=i
प्रत्युत मुद् pos=n,g=f,c=2,n=s