Original

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतःसोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः ।ध्यातं वित्तम् अहर्निशं नित्यमितप्राणैर् न शम्भोः पदंतत्तत्कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चिताः ॥ ६ ॥

Segmented

क्षान्तम् न क्षमया गृह-उचित-सुखम् त्यक्तम् न सन्तोषतः सोढो दुःसह-शीत-ताप-पवन-क्लेशः न तप्तम् तपः ध्यातम् वित्तम् अहर्निशम् नित्य-मित-प्राणैः न शम्भोः पदम् तत् तत् कर्म कृतम् यद् एव मुनिभिस् तैस् तैः फलैः वञ्चिताः

Analysis

Word Lemma Parse
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
pos=i
क्षमया क्षमा pos=n,g=f,c=3,n=s
गृह गृह pos=n,comp=y
उचित उचित pos=a,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
त्यक्तम् त्यज् pos=va,g=n,c=1,n=s,f=part
pos=i
सन्तोषतः संतोष pos=n,g=m,c=5,n=s
सोढो सह् pos=va,g=m,c=1,n=s,f=part
दुःसह दुःसह pos=a,comp=y
शीत शीत pos=n,comp=y
ताप ताप pos=n,comp=y
पवन पवन pos=n,comp=y
क्लेशः क्लेश pos=n,g=m,c=1,n=s
pos=i
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s
ध्यातम् ध्या pos=va,g=n,c=1,n=s,f=part
वित्तम् वित्त pos=n,g=n,c=1,n=s
अहर्निशम् अहर्निश pos=n,g=n,c=2,n=s
नित्य नित्य pos=a,comp=y
मित मा pos=va,comp=y,f=part
प्राणैः प्राण pos=n,g=m,c=3,n=p
pos=i
शम्भोः शम्भु pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यद् यत् pos=i
एव एव pos=i
मुनिभिस् मुनि pos=n,g=m,c=3,n=p
तैस् तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
फलैः फल pos=n,g=n,c=3,n=p
वञ्चिताः वञ्चय् pos=va,g=m,c=1,n=p,f=part