Original

विपुलहृदयैर् ईशैर् एतज् जगज् जनितं पुराविधृतम् अपरैर् दत्तं चान्यैर् विजित्य तृणं यथा ।इह हि भुवनान्य् अन्यैर् धीराश् चतुर्दश भुञ्जतेकतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ५७ ॥

Segmented

विपुल-हृदयैः ईशैः एतज् जगज् जनितम् पुरा विधृतम् अपरैः दत्तम् च अन्यैः विजित्य तृणम् यथा इह हि भुवनान्य् अन्यैः धीराः चतुर्दश भुञ्जते कतिपय-पुर-स्वाम्ये पुंसाम् क एष मद-ज्वरः

Analysis

Word Lemma Parse
विपुल विपुल pos=a,comp=y
हृदयैः हृदय pos=n,g=m,c=3,n=p
ईशैः ईश pos=n,g=m,c=3,n=p
एतज् एतद् pos=n,g=n,c=1,n=s
जगज् जगन्त् pos=n,g=n,c=1,n=s
जनितम् जनय् pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
विधृतम् विधृ pos=va,g=n,c=1,n=s,f=part
अपरैः अपर pos=n,g=m,c=3,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
विजित्य विजि pos=vi
तृणम् तृण pos=n,g=n,c=1,n=s
यथा यथा pos=i
इह इह pos=i
हि हि pos=i
भुवनान्य् भुवन pos=n,g=n,c=2,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
धीराः धीर pos=a,g=m,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
कतिपय कतिपय pos=a,comp=y
पुर पुर pos=n,comp=y
स्वाम्ये स्वाम्य pos=n,g=n,c=7,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मद मद pos=n,comp=y
ज्वरः ज्वर pos=n,g=m,c=1,n=s