Original

न नटा ना विटा न गायका न च सभ्येतरवादचुञ्चवः ।नृपम् ईक्षितुम् अत्र के वयं स्तनभारान् अमिता न योषितः ॥ ५६ ॥

Segmented

न नटा ना विटा न गायका न च सभ्येतर-वाद-चुञ्चवः नृपम् ईक्षितुम् अत्र के वयम् स्तन-भार-आनमय् न योषितः

Analysis

Word Lemma Parse
pos=i
नटा नट pos=n,g=m,c=1,n=p
ना नृ pos=n,g=m,c=1,n=s
विटा विट pos=n,g=m,c=1,n=p
pos=i
गायका गायक pos=n,g=m,c=1,n=p
pos=i
pos=i
सभ्येतर सभ्येतर pos=a,comp=y
वाद वाद pos=n,comp=y
चुञ्चवः चुञ्चु pos=a,g=m,c=1,n=p
नृपम् नृप pos=n,g=m,c=2,n=s
ईक्षितुम् ईक्ष् pos=vi
अत्र अत्र pos=i
के pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
स्तन स्तन pos=n,comp=y
भार भार pos=n,comp=y
आनमय् आनमय् pos=va,g=f,c=1,n=p,f=part
pos=i
योषितः योषित् pos=n,g=f,c=1,n=p