Original

फलम् अलम् अशनाय स्वादु पानाय तोयंक्षितिर् अपि शयनार्थं वाससे वल्कलं च ।नवघनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयम्अनुमन्तुं नोत्सहे दुर्जनानाम् ॥ ५४ ॥

Segmented

फलम् अलम् अशनाय स्वादु पानाय तोयम् क्षितिः अपि शयन-अर्थम् वाससे वल्कलम् च नव-घन-मधु-पान-भ्रान्त-सर्व-इन्द्रियाणाम् अविनयम् अनुमन् न उत्सहे दुर्जनानाम्

Analysis

Word Lemma Parse
फलम् फल pos=n,g=n,c=1,n=s
अलम् अलम् pos=i
अशनाय अशन pos=n,g=n,c=4,n=s
स्वादु स्वादु pos=a,g=n,c=1,n=s
पानाय पान pos=n,g=n,c=4,n=s
तोयम् तोय pos=n,g=n,c=1,n=s
क्षितिः क्षिति pos=n,g=f,c=1,n=s
अपि अपि pos=i
शयन शयन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वाससे वासस् pos=n,g=n,c=4,n=s
वल्कलम् वल्कल pos=n,g=n,c=1,n=s
pos=i
नव नवन् pos=n,comp=y
घन घन pos=n,comp=y
मधु मधु pos=n,comp=y
पान पान pos=n,comp=y
भ्रान्त भ्रम् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
अविनयम् अविनय pos=n,g=m,c=2,n=s
अनुमन् अनुमन् pos=vi
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
दुर्जनानाम् दुर्जन pos=n,g=m,c=6,n=p