Original

वयम् इह परितुष्टा वल्कलैस् त्वं दुकूलैःसम इह परितोषो निर्विशेषो विशेषः ।स तु भवतु दरिद्रो यस्य तृष्णा विशालामनसि च परितुष्टे को ऽर्थवान् को दरिद्रः ॥ ५३ ॥

Segmented

वयम् इह परितुष्टा वल्कलैस् त्वम् दुकूलैः सम इह परितोषो निर्विशेषो विशेषः स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे को ऽर्थवान् को दरिद्रः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
इह इह pos=i
परितुष्टा परितुष् pos=va,g=m,c=1,n=p,f=part
वल्कलैस् वल्कल pos=n,g=n,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
दुकूलैः दुकूल pos=n,g=n,c=3,n=p
सम सम pos=n,g=m,c=1,n=p
इह इह pos=i
परितोषो परितोष pos=n,g=m,c=1,n=s
निर्विशेषो निर्विशेष pos=a,g=m,c=1,n=s
विशेषः विशेष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
भवतु भू pos=v,p=3,n=s,l=lot
दरिद्रो दरिद्र pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
विशाला विशाल pos=a,g=f,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
pos=i
परितुष्टे परितुष् pos=va,g=n,c=7,n=s,f=part
को pos=n,g=m,c=1,n=s
ऽर्थवान् अर्थवत् pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
दरिद्रः दरिद्र pos=a,g=m,c=1,n=s