Original

अर्थानाम् ईशिषे त्वं वयम् अपि च गिराम् ईश्महे यावद् अर्थंशूरस् त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।सेवन्ते त्वां धनाढ्या मतिमलहतयेमाम् अपि श्रोतुकामामय्य्अप्य् आस्था न ते चेत् त्वयि मम नितराम् एव राजन्न् अनास्था ॥ ५२ ॥

Segmented

अर्थानाम् ईशिषे त्वम् वयम् अपि च गिराम् ईश्महे यावदर्थम् शूरस् त्वम् वादि-दर्प-व्युपशमन-विधौ अक्षयम् पाटवम् नः सेवन्ते त्वाम् धन-आढ्याः मति-मल-हतया इमाम् अपि श्रोतु-कामाः मयी अपि आस्था न ते चेत् त्वयि मम नितराम् एव राजन्न् अनास्था

Analysis

Word Lemma Parse
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
ईशिषे ईश् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
pos=i
गिराम् गिर् pos=n,g=f,c=6,n=p
ईश्महे ईश् pos=v,p=1,n=p,l=lat
यावदर्थम् यावदर्थ pos=a,g=n,c=2,n=s
शूरस् शूर pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वादि वादिन् pos=a,comp=y
दर्प दर्प pos=n,comp=y
व्युपशमन व्युपशमन pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
पाटवम् पाटव pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सेवन्ते सेव् pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
धन धन pos=n,comp=y
आढ्याः आढ्य pos=a,g=m,c=1,n=p
मति मति pos=n,comp=y
मल मल pos=n,comp=y
हतया हन् pos=va,g=f,c=3,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
श्रोतु श्रोतु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
मयी मय pos=a,g=f,c=1,n=s
अपि अपि pos=i
आस्था आस्था pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
चेत् चेद् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
नितराम् नितराम् pos=i
एव एव pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनास्था अनास्था pos=n,g=f,c=1,n=s