Original

क्षणं बालो भूत्वा क्षणम् पै युवा कामरसिकःक्षणं वित्तैर् हीनः क्षणम् अपि च सम्पूर्णविभवः ।जराजीर्णैर् अङ्गैर् नट इव बलीमण्डिततनूर्नरः संसारान्ते विशति यमधानीयवनिकाम् ॥ ५० ॥

Segmented

क्षणम् बालो भूत्वा क्षणम् वै युवा काम-रसिकः क्षणम् वित्तैः हीनः क्षणम् अपि च सम्पूर्ण-विभवः जरा-जीर्णैः अङ्गैः नट इव वली-मण्डित-तनूः नरः संसार-अन्ते विशति यम-धानी-यवनिकाम्

Analysis

Word Lemma Parse
क्षणम् क्षण pos=n,g=m,c=2,n=s
बालो बाल pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
क्षणम् क्षण pos=n,g=m,c=2,n=s
वै वै pos=i
युवा युवन् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
रसिकः रसिक pos=a,g=m,c=1,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
वित्तैः वित्त pos=n,g=n,c=3,n=p
हीनः हा pos=va,g=m,c=1,n=s,f=part
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
सम्पूर्ण सम्पृ pos=va,comp=y,f=part
विभवः विभव pos=n,g=m,c=1,n=s
जरा जरा pos=n,comp=y
जीर्णैः जृ pos=va,g=n,c=3,n=p,f=part
अङ्गैः अङ्ग pos=n,g=n,c=3,n=p
नट नट pos=n,g=m,c=1,n=s
इव इव pos=i
वली वली pos=n,comp=y
मण्डित मण्डय् pos=va,comp=y,f=part
तनूः तनू pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
संसार संसार pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
विशति विश् pos=v,p=3,n=s,l=lat
यम यम pos=n,comp=y
धानी धानी pos=n,comp=y
यवनिकाम् यवनिका pos=n,g=f,c=2,n=s