Original

आयुर् वर्षशतं नॄणां परिमितं रात्रौ तदर्धं गतंतस्यार्धस्य परस्य चार्धम् अपरं बालत्ववृद्धत्वयोः ।शेषं व्याधिवियोगदुःखसहितं सेवादिभिर् नीयतेजीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ ४९ ॥

Segmented

आयुः वर्ष-शतम् नॄणाम् परिमितम् रात्रौ तद्-अर्धम् गतम् तस्य अर्धस्य परस्य च अर्धम् अपरम् बाल-त्व-वृद्ध-त्व शेषम् व्याधि-वियोग-दुःख-सहितम् सेवा-आदिभिः नीयते जीवे वारि-तरङ्ग-चञ्चलतरे सौख्यम् कुतः प्राणिनाम्

Analysis

Word Lemma Parse
आयुः आयुस् pos=n,g=n,c=1,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
नॄणाम् नृ pos=n,g=,c=6,n=p
परिमितम् परिमा pos=va,g=n,c=1,n=s,f=part
रात्रौ रात्रि pos=n,g=f,c=7,n=s
तद् तद् pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
अर्धस्य अर्ध pos=n,g=n,c=6,n=s
परस्य पर pos=n,g=n,c=6,n=s
pos=i
अर्धम् अर्ध pos=n,g=n,c=1,n=s
अपरम् अपर pos=n,g=n,c=1,n=s
बाल बाल pos=a,comp=y
त्व त्व pos=n,comp=y
वृद्ध वृद्ध pos=a,comp=y
त्व त्व pos=n,g=n,c=7,n=d
शेषम् शेष pos=n,g=n,c=1,n=s
व्याधि व्याधि pos=n,comp=y
वियोग वियोग pos=n,comp=y
दुःख दुःख pos=n,comp=y
सहितम् सहित pos=a,g=n,c=1,n=s
सेवा सेवा pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
नीयते नी pos=v,p=3,n=s,l=lat
जीवे जीव pos=n,g=m,c=7,n=s
वारि वारि pos=n,comp=y
तरङ्ग तरंग pos=n,comp=y
चञ्चलतरे चञ्चलतर pos=a,g=m,c=7,n=s
सौख्यम् सौख्य pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p