Original

अमीषां प्राणानां तुलितविसिनीपत्रपयसांकृते किं नास्माभिर् विगलितविवेकैर् व्यवसितम् ।यदाढ्यानाम् अग्रे द्रविणमदनिःसंज्ञमनसांकृतं मावव्रीडैर् निजगुणकथापातकम् अपि ॥ ५ ॥

Segmented

अमीषाम् प्राणानाम् तुलितविसिनीपत्रपयसाम् कृते न अस्माभिः विगलित-विवेकैः विगलितविवेकैः यत् आढ्यानाम् अग्रे द्रविण-मद-निःसंज्ञ-मनसाम् कृतम् मा अवव्रीडैः निज-गुण-कथा-पातकम् अपि

Analysis

Word Lemma Parse
अमीषाम् अदस् pos=n,g=m,c=6,n=p
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
तुलितविसिनीपत्रपयसाम् कृते pos=i
कृते किम् pos=i
pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
विगलित विगल् pos=va,comp=y,f=part
विवेकैः विवेक pos=n,g=m,c=3,n=p
विगलितविवेकैः व्यवसा pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
आढ्यानाम् आढ्य pos=a,g=m,c=6,n=p
अग्रे अग्र pos=n,g=n,c=7,n=s
द्रविण द्रविण pos=n,comp=y
मद मद pos=n,comp=y
निःसंज्ञ निःसंज्ञ pos=a,comp=y
मनसाम् मनस् pos=n,g=m,c=6,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मा मा pos=i
अवव्रीडैः अवव्रीड pos=n,g=m,c=3,n=p
निज निज pos=a,comp=y
गुण गुण pos=n,comp=y
कथा कथा pos=n,comp=y
पातकम् पातक pos=n,g=n,c=1,n=s
अपि अपि pos=i