Original

विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितंशुश्रूषापि समाहितेन मनसा पित्रोर् न सम्पादिता ।आलोलायतलोचनाः प्रियतमाः स्वप्ने ऽपि नालिङ्गिताःकालो ऽयं परपिण्डलोलुपतया काकैर् इव प्रेर्यते ॥ ४७ ॥

Segmented

विद्या न अधिगता कलङ्क-रहिता वित्तम् च न उपार्जितम् शुश्रूषा अपि समाहितेन मनसा पित्रोः न सम्पादिता आलोल-आयत-लोचनाः प्रियतमाः स्वप्ने ऽपि न आलिङ्गय् कालो ऽयम् पर-पिण्ड-लोलुप-तया काकैः इव प्रेर्यते

Analysis

Word Lemma Parse
विद्या विद्या pos=n,g=f,c=1,n=s
pos=i
अधिगता अधिगम् pos=va,g=f,c=1,n=s,f=part
कलङ्क कलङ्क pos=n,comp=y
रहिता रहित pos=a,g=f,c=1,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
pos=i
pos=i
उपार्जितम् उपार्जय् pos=va,g=n,c=1,n=s,f=part
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
अपि अपि pos=i
समाहितेन समाहित pos=a,g=m,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
पित्रोः पितृ pos=n,g=m,c=6,n=d
pos=i
सम्पादिता सम्पादय् pos=va,g=f,c=1,n=s,f=part
आलोल आलोल pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
लोचनाः लोचन pos=n,g=f,c=1,n=p
प्रियतमाः प्रियतम pos=a,g=f,c=1,n=p
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
आलिङ्गय् आलिङ्गय् pos=va,g=f,c=1,n=p,f=part
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
लोलुप लोलुप pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
काकैः काक pos=n,g=m,c=3,n=p
इव इव pos=i
प्रेर्यते प्रेरय् pos=v,p=3,n=s,l=lat