Original

नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिताखड्गाग्रैः करिकुम्भपीठदलनैर् नाकं न नीतं यशः ।कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदयेतारुण्यं गतम् एव निष्फलम् अहो शून्यालये दीपवत् ॥ ४६ ॥

Segmented

न अभ्यस्ता प्रतिवादिन्-वृन्द-दमना विद्या विनीत-उचिता खड्ग-अग्रैः करि-कुम्भ-पीठ-दलनैः नाकम् न नीतम् यशः कान्ता-कोमल-पल्लव-अधर-रसः पीतो न चन्द्र-उदये तारुण्यम् गतम् एव निष्फलम् अहो शून्य-आलये दीप-वत्

Analysis

Word Lemma Parse
pos=i
अभ्यस्ता अभ्यस् pos=va,g=f,c=1,n=s,f=part
प्रतिवादिन् प्रतिवादिन् pos=n,comp=y
वृन्द वृन्द pos=n,comp=y
दमना दमन pos=a,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
विनीत विनी pos=va,comp=y,f=part
उचिता उचित pos=a,g=f,c=1,n=s
खड्ग खड्ग pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
करि करिन् pos=n,comp=y
कुम्भ कुम्भ pos=n,comp=y
पीठ पीठ pos=n,comp=y
दलनैः दलन pos=a,g=n,c=3,n=p
नाकम् नाक pos=n,g=m,c=2,n=s
pos=i
नीतम् नी pos=va,g=n,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=1,n=s
कान्ता कान्ता pos=n,comp=y
कोमल कोमल pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
अधर अधर pos=n,comp=y
रसः रस pos=n,g=m,c=1,n=s
पीतो पा pos=va,g=m,c=1,n=s,f=part
pos=i
चन्द्र चन्द्र pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
तारुण्यम् तारुण्य pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
निष्फलम् निष्फल pos=a,g=n,c=1,n=s
अहो अहो pos=i
शून्य शून्य pos=a,comp=y
आलये आलय pos=n,g=m,c=7,n=s
दीप दीप pos=n,comp=y
वत् वत् pos=i