Original

न ध्यानं पदम् ईश्वरस्य विधिवत् संसारविच्छित्तयेस्वर्गद्वारकपाटपाटनपटुर् धर्मो ऽपि नोपार्जितः ।नारीपीनपयोधरोरुयुगलं स्वप्ने ऽपि नालिङ्गितंमातुः केवलम् एव यौवनवनच्छेदे कुठारा वयम् ॥ ४५ ॥

Segmented

न ध्यानम् पदम् ईश्वरस्य विधिवत् संसार-विच्छित्त्यै स्वर्ग-द्वार-कपाट-पाटन-पटुः धर्मो ऽपि न उपार्जितः नारी-पीन-पयोधर-ऊरू-युगलम् स्वप्ने ऽपि न आलिङ्गितम् मातुः केवलम् एव यौवन-वन-छेदे कुठारा वयम्

Analysis

Word Lemma Parse
pos=i
ध्यानम् ध्यान pos=n,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
विधिवत् विधिवत् pos=i
संसार संसार pos=n,comp=y
विच्छित्त्यै विच्छित्ति pos=n,g=f,c=4,n=s
स्वर्ग स्वर्ग pos=n,comp=y
द्वार द्वार pos=n,comp=y
कपाट कपाट pos=n,comp=y
पाटन पाटन pos=n,comp=y
पटुः पटु pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
उपार्जितः उपार्जय् pos=va,g=m,c=1,n=s,f=part
नारी नारी pos=n,comp=y
पीन पीन pos=a,comp=y
पयोधर पयोधर pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
युगलम् युगल pos=n,g=n,c=1,n=s
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
आलिङ्गितम् आलिङ्गय् pos=va,g=n,c=1,n=s,f=part
मातुः मातृ pos=n,g=f,c=6,n=s
केवलम् केवलम् pos=i
एव एव pos=i
यौवन यौवन pos=n,comp=y
वन वन pos=n,comp=y
छेदे छेद pos=n,g=m,c=7,n=s
कुठारा कुठार pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p